Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 288
________________ मा. स्व. | २ यतेऽसौ क्रियमाणः उपसर्गस्थनिमित्तान नकारस्यणोवाच्यः ११ प्रपीयतेऽ सोमपीयमाणः आसेरान ट·३ | ईआसे र्द्धातोः परस्य आन आकारस्य ईकारादेशो भवति १२ आस • आस्ते सी आसीनः वादीपोः शत्रुः अ प्र.२ | वर्णात्परस्य शतृप्रत्ययस्यवानुमागमो भवति ईकारेईपिचपरे १३ मुदव्यथने तुदनीतितुदन्तुदंनो तु दंत: स्त्रीलिंगे तुदनि सानुदंती तुदती तुदंत्यौ तुदत्यौ तुदंत्यः नंदस्यः नपुंसके तुदनी नितुदन तुती बुँद नी तुदति इत्यादि अप्ययोरान्नित्यं अप्प्रत्ययय प्रत्ययसंबंधिनो अकारा सरस्यशतुर्नित्यंनु माग | मोभवति ईईपोः परतः १४ भवतीनिभवन भवती भवंतः भवति साफभवंती भवत्यौ भवत्यः भवतितन् भ | वत् भवंती भवंति पचतीति पचत् पचंतीस्त्री नपुंसके पचतितत् पचत् पचती पचति दिवु दिव्यति इति दिव्यन दिव्यंनी स्त्री नपुंसके दिव्यति तन् दिव्यत दिव्यंनी दिव्यंति पटतीति पढन् पती स्त्री परत परंती | पति हसतीति हसन हस्ती स्त्री हसन नपुंसके शिष्यतीतिश्लिष्यन् श्लिष्यंता श्लिष्यन् जयतीतिज |यन जयती जयन वादीपोः शत्रुरित्यत्र वाशब्दान् द्विरुक्तानां जक्षा दीनां चशतुर्नित्यं तुम प्रतिषेधवक्त व्यः नपुंसके शौवा १५ ददानी निददन दधन ददती दधनी जसमक्ष हसनयोः जक्षतीतिजक्षत् जक्षनी ज १४२

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316