Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 287
________________ स्पोखेकनेइड्भावःजक्षुष-गमहनविदिशशांकसोः ५ गम्लगोजगामनिजग्मिवान जगन्धान मोनाधानोःपासू०५०दिरुतस्यहनेहकारस्यपत्वंवक्तव्यंजघानइनिजभिवान् जयन्वान विद ज्ञाने पिवेदाइनिविविदियान विविझन् विशुपयेशने विवेशइनि विविशिवान् विविधान रशिर्षेक्षणे ददर्शइति दहशियान ददृश्यान्इणगतो इणोदीर्घनाक्सोवक्तव्या ७ इयाय इनि ईयिवानपे यायनि उपेयिवान् लोपयचांकि (०२मासू०९) पपाचनिपचिवान् शतृशानौति सेवन क्रियायां | क्रियापदेगम्यमानेसनिधातोःशनशानोयत्ययोभवतःवर्नमानेर्थे नौचनिपतेवन् परस्मैपदात्मनेपदयो भवतः अदेम०१सू०१४ पचनीतिपचन आस्तेककारानबंधस्य नमागमएवापनि नदीना || वक्तव्या ९ परतीनिपटन निष्ठनीतितिष्ठन् गायतीनि गायन गच्छत्तीनिगच्छन् पिबनानिपिबन मुगानेनः अकारस्यभाने परेमुगागमोभवति ५० पचते सोपचमानः पिबतियापटनियजदेवयजतेः सोय/ जमानःस्तोनि मनज्ञाने मन्यते सीमन्यमानः मनभवबोधने ननादेरुपरसू१५०१९ मनुने |सौ मन्वानः परागच्छति करोनीतिकुर्वन साहित्यदुः०२५०१९ सू०४) कुरुते सौकुर्वाण:कि ॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316