Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
योमाक्षायःपरस्यक्तस्यमोभवात निष्टायां ५५क्षये संध्यक्षराणामा मनसू.१२)क्षायतेस्माः॥ सोक्षामःशुधेकःशुषेःपरस्यक्तस्यकोभवानि ४६ शुषशोषणे शुष्यतेस्मा सौशुकःस्फायःस्फीः स्फायःस्फीरादेशोभवति निष्शायामपरन:४७ओस्फायीबी स्फायतेस्मा सोस्फीनःधेपाने धी यतेस्मनन्धीनं स्थामीरपासू०६५) गैशब्दे गीयतेस्मनगीनं पापाने पायनेस्मतनपीनं दोअचखंड ने दीयतेसमनन्दितं षोनुकर्मणि सायनेस्मननासितं माङमाङ्माने मीयनेस्मनन मिनं सेरिनिष्शयों भेलोपोवाच्यः ४ चोर्य्यनेस्मासौचोरितः याच्यतेस्मा सोयोचितःक्तकवतानासंजो इनिनि-||
शाधिकारः अथकस्वादिपकिया कसुकानीणबेवत् धातोःकसुकानौपत्ययोभवनः अनीनेका |लेवाच्येसनि तोचणप एवन परस्मैपरत्त्पनिपदेशचनः१णबादित्वार्विचनं ननु नपोणित्याहारिरित्याशयः यथाचण परस्मैपदेनथाकसः यथाआत्मनेपदेण्तथा कानः ककारोगुणपत्तिषेधार्थः । कारोनुम्बिधानार्थःकरणे चकारइनिचलवान बिनोनुम् वृषप०९सूण हेतरूवनचर ।। चांसीचरूवांसःचरुवांसंन्चरूषांसी रसोबउरम.९सू०७१ चक्रुषःचकुषा वसारस रहा ।
-

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316