SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ योमाक्षायःपरस्यक्तस्यमोभवात निष्टायां ५५क्षये संध्यक्षराणामा मनसू.१२)क्षायतेस्माः॥ सोक्षामःशुधेकःशुषेःपरस्यक्तस्यकोभवानि ४६ शुषशोषणे शुष्यतेस्मा सौशुकःस्फायःस्फीः स्फायःस्फीरादेशोभवति निष्शायामपरन:४७ओस्फायीबी स्फायतेस्मा सोस्फीनःधेपाने धी यतेस्मनन्धीनं स्थामीरपासू०६५) गैशब्दे गीयतेस्मनगीनं पापाने पायनेस्मतनपीनं दोअचखंड ने दीयतेसमनन्दितं षोनुकर्मणि सायनेस्मननासितं माङमाङ्माने मीयनेस्मनन मिनं सेरिनिष्शयों भेलोपोवाच्यः ४ चोर्य्यनेस्मासौचोरितः याच्यतेस्मा सोयोचितःक्तकवतानासंजो इनिनि-|| शाधिकारः अथकस्वादिपकिया कसुकानीणबेवत् धातोःकसुकानौपत्ययोभवनः अनीनेका |लेवाच्येसनि तोचणप एवन परस्मैपरत्त्पनिपदेशचनः१णबादित्वार्विचनं ननु नपोणित्याहारिरित्याशयः यथाचण परस्मैपदेनथाकसः यथाआत्मनेपदेण्तथा कानः ककारोगुणपत्तिषेधार्थः । कारोनुम्बिधानार्थःकरणे चकारइनिचलवान बिनोनुम् वृषप०९सूण हेतरूवनचर ।। चांसीचरूवांसःचरुवांसंन्चरूषांसी रसोबउरम.९सू०७१ चक्रुषःचकुषा वसारस रहा । -
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy