SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सा-स्व. यजेनःपत्वंष्टुत्वंसंघसारणं इज्यतेस्मननष्टं इष्टवानवाबीजनंनुसंताने उप्यनेस्मनन उसंवहमापणे होटलम-रसू०११० तथोई०२ मनसूयारिदोलोपोदयशमानसू.१२० अद्यतेस्मा सौऊटः भार: उदोनहापंग वेनंतुसंतानेऊयनेस्मा सोउतः व्येसंबरणेसबीयनेस्मा सौसंवी नाहेजस्पर्धायां ऐआदाने लेकौटिल्ये संघसारणदीर्घः आहूयनेस्मासोआहूतः वदव्यतायांचाचि संभसारणं उद्यतेस्मा सौगंदिनः वनपरिभाषणे उच्यतेस्मा सोउक्तः पसिशुध्योरिटमा सू०७) वसूनिवासे उष्यतेस्मा सौउषितः घसादे पा२पासू०१५ सुधबुभुक्षायां सुध्यतेस्मासीसुधितःभिषायेसप्यतेस्माऽसौसुसः ओष छेदने वेरोनिहायोइड्न ४१ कौरोयो। श्रीसू०७०५०९ संपसारण वाद्योदितः पारसू०२४ा इनिनवं णत्वंचो कु: १.९सू.५३० पवृश्यतेस्मासोमवणःजनेर्जानिष्टायांजनेांनो आदेशोभवाति निधायांपरंतः४२जनजनने ।। जन्यतेस्मा सोजात रखनेरास्वनिष्शया ४३ रखनबनने रपन्यतेस्मासौरवातः पंचोवःपचे परस्यक्तः || ||१४० स्यवोपावति निष्ठायां ६४ पच्यतेस्मा सौवापाकक्रिययानित्तापक्वः पचनिस्माऽसौपकवान क्षा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy