Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सा-स्व.
यजेनःपत्वंष्टुत्वंसंघसारणं इज्यतेस्मननष्टं इष्टवानवाबीजनंनुसंताने उप्यनेस्मनन उसंवहमापणे होटलम-रसू०११० तथोई०२ मनसूयारिदोलोपोदयशमानसू.१२० अद्यतेस्मा सौऊटः भार: उदोनहापंग वेनंतुसंतानेऊयनेस्मा सोउतः व्येसंबरणेसबीयनेस्मा सौसंवी नाहेजस्पर्धायां ऐआदाने लेकौटिल्ये संघसारणदीर्घः आहूयनेस्मासोआहूतः वदव्यतायांचाचि संभसारणं उद्यतेस्मा सौगंदिनः वनपरिभाषणे उच्यतेस्मा सोउक्तः पसिशुध्योरिटमा सू०७) वसूनिवासे उष्यतेस्मा सौउषितः घसादे पा२पासू०१५ सुधबुभुक्षायां सुध्यतेस्मासीसुधितःभिषायेसप्यतेस्माऽसौसुसः ओष छेदने वेरोनिहायोइड्न ४१ कौरोयो। श्रीसू०७०५०९ संपसारण वाद्योदितः पारसू०२४ा इनिनवं णत्वंचो कु: १.९सू.५३० पवृश्यतेस्मासोमवणःजनेर्जानिष्टायांजनेांनो आदेशोभवाति निधायांपरंतः४२जनजनने ।। जन्यतेस्मा सोजात रखनेरास्वनिष्शया ४३ रखनबनने रपन्यतेस्मासौरवातः पंचोवःपचे परस्यक्तः || ||१४० स्यवोपावति निष्ठायां ६४ पच्यतेस्मा सौवापाकक्रिययानित्तापक्वः पचनिस्माऽसौपकवान क्षा

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316