SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्पोखेकनेइड्भावःजक्षुष-गमहनविदिशशांकसोः ५ गम्लगोजगामनिजग्मिवान जगन्धान मोनाधानोःपासू०५०दिरुतस्यहनेहकारस्यपत्वंवक्तव्यंजघानइनिजभिवान् जयन्वान विद ज्ञाने पिवेदाइनिविविदियान विविझन् विशुपयेशने विवेशइनि विविशिवान् विविधान रशिर्षेक्षणे ददर्शइति दहशियान ददृश्यान्इणगतो इणोदीर्घनाक्सोवक्तव्या ७ इयाय इनि ईयिवानपे यायनि उपेयिवान् लोपयचांकि (०२मासू०९) पपाचनिपचिवान् शतृशानौति सेवन क्रियायां | क्रियापदेगम्यमानेसनिधातोःशनशानोयत्ययोभवतःवर्नमानेर्थे नौचनिपतेवन् परस्मैपदात्मनेपदयो भवतः अदेम०१सू०१४ पचनीतिपचन आस्तेककारानबंधस्य नमागमएवापनि नदीना || वक्तव्या ९ परतीनिपटन निष्ठनीतितिष्ठन् गायतीनि गायन गच्छत्तीनिगच्छन् पिबनानिपिबन मुगानेनः अकारस्यभाने परेमुगागमोभवति ५० पचते सोपचमानः पिबतियापटनियजदेवयजतेः सोय/ जमानःस्तोनि मनज्ञाने मन्यते सीमन्यमानः मनभवबोधने ननादेरुपरसू१५०१९ मनुने |सौ मन्वानः परागच्छति करोनीतिकुर्वन साहित्यदुः०२५०१९ सू०४) कुरुते सौकुर्वाण:कि ॥
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy