SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ मा. स्व. | २ यतेऽसौ क्रियमाणः उपसर्गस्थनिमित्तान नकारस्यणोवाच्यः ११ प्रपीयतेऽ सोमपीयमाणः आसेरान ट·३ | ईआसे र्द्धातोः परस्य आन आकारस्य ईकारादेशो भवति १२ आस • आस्ते सी आसीनः वादीपोः शत्रुः अ प्र.२ | वर्णात्परस्य शतृप्रत्ययस्यवानुमागमो भवति ईकारेईपिचपरे १३ मुदव्यथने तुदनीतितुदन्तुदंनो तु दंत: स्त्रीलिंगे तुदनि सानुदंती तुदती तुदंत्यौ तुदत्यौ तुदंत्यः नंदस्यः नपुंसके तुदनी नितुदन तुती बुँद नी तुदति इत्यादि अप्ययोरान्नित्यं अप्प्रत्ययय प्रत्ययसंबंधिनो अकारा सरस्यशतुर्नित्यंनु माग | मोभवति ईईपोः परतः १४ भवतीनिभवन भवती भवंतः भवति साफभवंती भवत्यौ भवत्यः भवतितन् भ | वत् भवंती भवंति पचतीति पचत् पचंतीस्त्री नपुंसके पचतितत् पचत् पचती पचति दिवु दिव्यति इति दिव्यन दिव्यंनी स्त्री नपुंसके दिव्यति तन् दिव्यत दिव्यंनी दिव्यंति पटतीति पढन् पती स्त्री परत परंती | पति हसतीति हसन हस्ती स्त्री हसन नपुंसके शिष्यतीतिश्लिष्यन् श्लिष्यंता श्लिष्यन् जयतीतिज |यन जयती जयन वादीपोः शत्रुरित्यत्र वाशब्दान् द्विरुक्तानां जक्षा दीनां चशतुर्नित्यं तुम प्रतिषेधवक्त व्यः नपुंसके शौवा १५ ददानी निददन दधन ददती दधनी जसमक्ष हसनयोः जक्षतीतिजक्षत् जक्षनी ज १४२
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy