Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 273
________________ निमर्मावित तृष्वृष्टी प्रकर्षेपणवर्षतीति प्रावृचिदी सी नितरां रोचते । सोनी रुक् गम यम नम् हन्ननादीनों कपिञमस्य लोपो वाच्यः क्यपि चे ७५ नुपरितः तनोतीपरित कचिकीर्षतीति करचिकाः चिकीर्षतेः कृष्यत् (०२म० १ सू० १.१) इत्यकार दोषः दोषा ( ०१म० ९ सू०६५) | तिपस्यरेफ-रिलोपोदीयैश्ववृ० १०५०१४) इतिमध्यमरेफस्य लोपः नतुसंयोगांतस्य लोप: रसेपदांतेचेति चकारात् रात् सस्य रेफा दुत्तरस्य सस्यैबलोपो भवति नान्यहसस्य ७६ स्त्रोर्विस सर्गः ९०१म०प्र०६ सू०४) कटाच की र्षोक चिकीर्षः बहमापणे यज्ञां चवराणी ( वृ० २५० १ सू० १४९२ अनीव हत्तीति अनडान क्विने वन्य नसीडां तादेशो वाच्यः ७७ अनड्डा हो अनडाहः राजदीसो क्विवते राजनी परे समो मस्यानुखारा भावोवाच्यः ७८ तेनसम्य राजते सौसम्राट् ध्यैवित्तायां ध्यायतेः किपि संप्रसारणं दीर्घना चवक्तव्या ७९ सुष्टुध्यायनीनिसुधीः बुनिगमिजु होती | नांचिपिक्कचित् द्वित्वंवाच्यं हसादिः शेषाभावः द्योततेः क्वचित्पूर्वस्यापि संप्रसारणवाच्यं द्योतते सौदिद्युत् गच्छतिउत्पत्तिस्थितिलयान् प्रामोनिजगत् जुहोतेर्दीर्घश्च जुहोत्यनयासाजु

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316