Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सा-स्वः|| ||पामाधारः कर्मसंज्ञःस्यान पश्लिषशीड़-स्थाआश्रिवस जनरुहजार्यनीनांसोपसर्गत्वेनसकर्म-|| ||३
काणामपिकतरिक्तोवाच्यः६ रमामाश्लिष्यनि स्मेनिआश्लिष्टः कः हरिःहरिःरमामालिशःशे || षमधिशिष्ये इति अधिशयित: कोविष्णु शेषमधिशयिनोविष्णुःस्वर्यमधिनिष्पावित्यधिष्ठित स्वर्गमधिष्ठिनः उपासांचके इनि उपासिनः भक्तोहरि भक्तोंहारमुपासिनः आशयनिस्मान माश्रितः एकाद-|| शीमुपोवासनिउपोषितः वाहारदिनमुपोवासइति उपोषितः वसिाध्योरिट आयानित्यमिटूस्यात् ७ घसादेःषः-२मसू१५० राममनुजज्ञेनिअनुजातीच्युतः तमनुजानः | इषमासरोहइतिआरुदःशिवः जूषवयोहानी ऋतर्इ.२मा सू०१३० वोर्विहसे रह || |१५०१० सू०७० जगत् अनुजजारहनि अनुजीणोऽच्युतःजगदनुजीणी वासुदेवार रेफादुत्तरस्य
तस्यनीभवति णत्वं पक्षेतेनरमालिवाहरिणा इत्यादिज्ञेयंक्तीवासेद् उकारोपधात यूप ||श्चपरःसेहतः प्रत्ययःकित्त्वाभवति ९ शीड़ स्विपिपिदिविदिधषपूङ क्षेमार्थेएण्यः परीसे ||१३७ टोक्तवतूप्रत्ययोकितीनभारतः१०दियुनेस्मतत् धनिनं द्योततेस्मतत् योनितंपकर्षणदि।

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316