Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 277
________________ सामगः इतिडप्रत्ययांताः इतिकर्थमुक्रिया अयनिष्ठाप्रक्रिया क्तक्तवतू धातोरनी ||नेकालेक्तक्तवतू प्रत्ययौ भवतः १ भावकार्ययोः क्तः क्तवतुः कर्त्तृय्येव उकाविनो ऊर्त्तुमर्थः स्नाशी चे स्वायतेस्मतने स्वातंत्वया आगम्यते स्म तन् आगतं स्थीयतेस्मतन स्थितं देवदत्तेन भावस्यै कुत्वादेकवचनंनपुंसकत्वं च भावेनपुंसकांताः अंतःप्रांतें पति के नाशे स्वरूपेचमनोहरे धात्वर्थ: केवल शुद्धभाव इत्यभिधीयते इत्यमरः क्रियते स्माऽसौलतः कटस्तेन कटं कृतवान् करो। तिस्मा' सीकृतवान् कृष्णः सर्वकृतवान् विनोनुम् ०१०९ सू०६०) इतिनुमागमः गत्यर्था - | दकर्मकाञ्च कर्तरिक्तः प्रत्ययो भवति चा‌द्भावकर्मणोरपि २ लोपस्त्वनुदात्ततनां वृ०२५०४ सू०७) गच्छति स्म इतिगतः स्थामी ( ० १ सू०६५) तिष्ठति स्म इतिस्थितः कृतः ९५० १ सू०६) अटनि | स्मइति अटितः शमदम उपशमे अमानस्य कृतिझसेदीर्घः भमांतस्य धातोदीर्घभवनि कितिझसे परे क्किपिवा ३ शाम्यति स्मइतिशांत: दाम्यतिस्म इनिदांनः दुवम् उद्धरणे वमतिस्मै निवांतः यस्यक्वचिद्विकल्पेनेट् तस्यनिष्ठायां नेट्द्वाच्यः ४ अधिशीङ्स्था सांकर्म अधिपूर्वाणामे

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316