________________
सामगः इतिडप्रत्ययांताः इतिकर्थमुक्रिया अयनिष्ठाप्रक्रिया क्तक्तवतू धातोरनी ||नेकालेक्तक्तवतू प्रत्ययौ भवतः १ भावकार्ययोः क्तः क्तवतुः कर्त्तृय्येव उकाविनो ऊर्त्तुमर्थः स्नाशी चे स्वायतेस्मतने स्वातंत्वया आगम्यते स्म तन् आगतं स्थीयतेस्मतन स्थितं देवदत्तेन भावस्यै कुत्वादेकवचनंनपुंसकत्वं च भावेनपुंसकांताः अंतःप्रांतें पति के नाशे स्वरूपेचमनोहरे धात्वर्थ: केवल शुद्धभाव इत्यभिधीयते इत्यमरः क्रियते स्माऽसौलतः कटस्तेन कटं कृतवान् करो। तिस्मा' सीकृतवान् कृष्णः सर्वकृतवान् विनोनुम् ०१०९ सू०६०) इतिनुमागमः गत्यर्था - | दकर्मकाञ्च कर्तरिक्तः प्रत्ययो भवति चाद्भावकर्मणोरपि २ लोपस्त्वनुदात्ततनां वृ०२५०४ सू०७) गच्छति स्म इतिगतः स्थामी ( ० १ सू०६५) तिष्ठति स्म इतिस्थितः कृतः ९५० १ सू०६) अटनि | स्मइति अटितः शमदम उपशमे अमानस्य कृतिझसेदीर्घः भमांतस्य धातोदीर्घभवनि कितिझसे परे क्किपिवा ३ शाम्यति स्मइतिशांत: दाम्यतिस्म इनिदांनः दुवम् उद्धरणे वमतिस्मै निवांतः यस्यक्वचिद्विकल्पेनेट् तस्यनिष्ठायां नेट्द्वाच्यः ४ अधिशीङ्स्था सांकर्म अधिपूर्वाणामे