SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सा-स्व. हंसगामी स्त्रीचे हंसगामिनी ईपक्लिप कानपडाः धानोरतीनेकालेशीले थैचकिपकनिपडाइ १३६ त्येतेपत्यया भवनिमाविषबह्माणएनन पूर्वकादेवहंने क्लिपस्यात् अनीनेएव वहनवानि नि बहाबह्महा भूणहा अन्यत्रशत्रुपातीत्यत्रणिनिःशहतीत्येवंशीलःशत्रुधानी सुष्टंकरोती-|| निस्मा सोसुक्कन कर्मकत पापकून पुण्यात शास्त्रहत् सोमंसुनोतिस्माज्सोसोमसत् अपिचि ||नोनिस्मा सौंअग्रिचित इत्येतकिबनाः कनिए युधिसंगहारे राजानंयथ्यतेस्मा सोराजयु। धाराजानंकरोतीत्येवंशीलः राजकृत्वा सहयुध्यतेस्मा सोसहयुधा सहकला षुमाणिप्रसवेक निप तुक कित्वाहणाभायःसुनोनिस्मा सोसतवान् इतिसुत्ला स्तुत्वा यजनिस्मा सौयज्वा पारमा क्षीत इतिपारहवा इत्येनेकनिबंता:जनीमादुर्भावससम्यांजनेर्डः ससम्यांजनेदर्शनोईःमत्य यो ||भवति अतीतेकाले ९३ सरसिजायतेस्मतत्सरसिज पाभलुकक्वचित् १५.१६सू००४) सरसिजानं सरोजे संस्कारज-मजाअजःदिजःपरितः रवानाइनि परिरवाकर्षणजायनेस्मेनिय|| ||जा सर्वगतवान इनिसर्वगः वासर्वगच्छतिस्मा सोसर्वगःगेशब्दे सामगीतवान्गायनिस्मासो
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy