SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रत्ययोत्तरपदयोःपरनोयुष्मदस्मदोरेकत्वेत्यन् मन् इत्येतावादेशीभवनः त्वमिवरश्यते सौत्वा दृशः बारक्षः वाहकगअहमियदृश्यने सोमाइश मारक्षःमारक् गत्यादेष्टेरस्यादा (बृ.१५.६० ५४०वित्यकार:यूयमिवदृश्यने सीयुष्मादृशःयुष्मारक्षः युष्मारक वयमिवश्यने सौंअस्माया |शः अस्मारक्षः अस्मारक टकारातबंधत्वादीप तारशी याशी एनारशा वारशी मारशी अन्या दशीयुष्याशी अस्माइशी भवाइशी इत्यादिणिनिरतीते धातोरतीनेकालेशीलेर्थेचणिनिपत्ययो| भवानि करणेउपपदेयजेणिनिर्वाच्यः ८८ ईनांशोसोवृक्षम०९ सू०२९ अमिशेमेनस्याजतिया अनिष्टोमेनप्रयाक्षीत् इनिभनिशेमयाजीवाअनिष्टोमयष्टुं शीलंयस्यसःअगि: टोमयाजी अबआईभुक्ते इत्येवंशाल अाइमोजी अभुक्तेश्त्येवंशीलः अईभोजी सुखभो ॥जीउष्णभुक्तइत्येवंशीलःवाभुक्तवान् इतिउष्णाभीजी हनोधन रह०२१०२७ सू०५ हुनेनिंदायां|णिनिर्वाच्यः९पितरंजधानवा अवधीत् इत्येवंशीलः पितृधानीदंडिनशब्दवरूपंज्ञकर्यप |मानेणिनिर्वाच्यः ९० अन्वश्वपततीनिअमनपाती मत्तश्वकरोतीनियमनकारी हसइगलताना
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy