SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सा-स्व- हःहशेष्टक्सकोचोपमानेकार्ये दानोःसर्वादिषुटक्सकोपययो भवन उपमानेकार्येसानि च | कोरातकिपवक्तव्यः भासर्यादेःएतेषुपत्यये परेषुसर्यादेःपूर्वस्यटेरात्वंभवनि २ रशिप्रेक्षणे | प.२ : अन्यस्वदृश्यने सोअन्यादृशःशषराजादेःषः तृलपासू०१३ षटोःकसे (वृ.२पासू.॥ ११६किलान् तृप०६सू०२१) अन्याहसःअन्याहक सय दृश्यते सौनादृशः तारक्ष नारक्या, स्वदृश्यते सोयाइशःयारक्ष यादव एषश्वदृश्यते सोएनारश एतादृशःगतारक किमिदमःका | शईशी किमशब्दस्यइदम् शब्दस्यचुकीए ईशइत्येतावादेशीभवतः सकारादिषपत्ययेषुपरेखा शकारः सर्वादेशार्थः कूड्यदृश्यने सौकीदृशः कीरक्षाफी रक्अयमियर श्यते सोईरशः हैं। दृक्षः ईटक ईशीवार्ता सर्वादित्यादृराखे भवदादिषशेष्टकारादयः पूर्वस्यटेदीर्घनाचवक्त| व्या भवानिवदृश्यते सोमवा दृशः भवारक्षःभवाक्चकारात् एतेषुपत्ययेषुपरेषु समानशब्द | स्यसोवाच्यःसमान दृश्यते सोसशः सरक्षः सहक अदसो मूआदेशः अदसशब्दस्यटगा| दिषसत्सुअमू आदेशोभवति कितिपरे असाविवश्य ने सोअमूशःअसूरक्षाअमूह ग ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy