Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 270
________________ सा.स्व. १३३ थासंपद्यमानस्तथास्यादिति स्वस्तिस्यात् संपवक्ता किं गृहे गृहेभवतीति गृहेभवति अलुक् धृ.३ | क्वचित्( [०१०१६ सु. ८६) इतिविभक्तेरतु चौसलोपश्च मनस महस, रजस इत्यादीनांस- प्र०१ कारस्यलोपो भवति चैौप्रत्यये परे ६२ दोनची प्रकृत्यर्थमनुसरत: उत्सुकंमनीयस्यासौउन्म | नाः नउन्मनाः अनुन्मनाः उन्मनाः संपद्यमानस्तथाभावइति उन्मनीभावः विगतंमनोयस्या सौविमनाः नृविमनाः अविमनाः अविमनाविमनाः संपद्यमानः तथाभावइतिविमनीभावः नविद्यते । मनीयस्यासौ अमनाः नअमनाः अनमनाः अनमनाः अमनाः संपद्यमानस्तथाभावइति अम | नीभावः तथासुमनी भावः सुचेतिभावः सही करोति अरूकरोति चक्षूकरोनि ड्राच्क्वचिद्धक्तव्यः अभूततद्भावेर्ये क्वचित् डाच्प्रत्ययो भवति ६३ अदुःखदुःख संपद्यते ननुकरोनीनिदुःखा करोति तथाभदाकरोति आनोमनिप्क्वनिप्रवनिपः प्रादौ नाग्निचपयुज्यमाने आकारांनान्द्रातोर्मनिपक्कनिश्वनिप् इत्येतेप्रत्ययाभवति ६४ सुटुददा नीति सुदामा राजनशब्दवद्रूप खसेचपाझसानां (बृ.१०४ सू. १८) अश्वेतिष्ठतीति अश्वत्थामा स्यामी इश्व ईश्वईदासो मोस्या ह १३३

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316