SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सा.स्व. १३३ थासंपद्यमानस्तथास्यादिति स्वस्तिस्यात् संपवक्ता किं गृहे गृहेभवतीति गृहेभवति अलुक् धृ.३ | क्वचित्( [०१०१६ सु. ८६) इतिविभक्तेरतु चौसलोपश्च मनस महस, रजस इत्यादीनांस- प्र०१ कारस्यलोपो भवति चैौप्रत्यये परे ६२ दोनची प्रकृत्यर्थमनुसरत: उत्सुकंमनीयस्यासौउन्म | नाः नउन्मनाः अनुन्मनाः उन्मनाः संपद्यमानस्तथाभावइति उन्मनीभावः विगतंमनोयस्या सौविमनाः नृविमनाः अविमनाः अविमनाविमनाः संपद्यमानः तथाभावइतिविमनीभावः नविद्यते । मनीयस्यासौ अमनाः नअमनाः अनमनाः अनमनाः अमनाः संपद्यमानस्तथाभावइति अम | नीभावः तथासुमनी भावः सुचेतिभावः सही करोति अरूकरोति चक्षूकरोनि ड्राच्क्वचिद्धक्तव्यः अभूततद्भावेर्ये क्वचित् डाच्प्रत्ययो भवति ६३ अदुःखदुःख संपद्यते ननुकरोनीनिदुःखा करोति तथाभदाकरोति आनोमनिप्क्वनिप्रवनिपः प्रादौ नाग्निचपयुज्यमाने आकारांनान्द्रातोर्मनिपक्कनिश्वनिप् इत्येतेप्रत्ययाभवति ६४ सुटुददा नीति सुदामा राजनशब्दवद्रूप खसेचपाझसानां (बृ.१०४ सू. १८) अश्वेतिष्ठतीति अश्वत्थामा स्यामी इश्व ईश्वईदासो मोस्या ह १३३
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy