SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ इत्यादिपृच्छतेविण ५५ तत्वंटच्छनीनिनत्पाद अंबूनिवहतीनि अंबुवाट शसादौतु अंबूहमा नउ:अनकारादत्तरस्यवाहोवाकारस्यास्यात् शसादीवरेपरे ५६शालिवाद् शाल्यूहःशमे || रपिविण्वक्तव्यः ५७ मोनोधातोःमांतस्यधातोर्मकारस्यनकारीभवति धोनोझैसपरेनाम्मश्चरसेपदांतेच ५८ शमदमउपशमने पर्षेणशाम्यत्तीनिमशान मशामी पशामः अभून नदावेकवास्तियोगे नाम्नश्चिःअननसावेऽर्थेसभू असइत्येतेषु नाम्नश्चिःप्रत्ययीभवनि संपयकर्नरीनिवक्तव्यं ६० तेन अगृहे गृहे भवतीतिगृहे भवति चकारचोदीपइनिविशेषणार्थः|| वाचकारः प्रत्ययभेदज्ञापनार्थः यःमसू०५२२ चदीर्घईचास्यची पत्यये परे अकारस्य ईका रादेशोभवनि अन्यस्यस्वरस्यदी|भवनि अव्ययवर्जिनस्य ६१ अमिथुनंमिथुनंसंपद्यमाननथाकरणं इनिमिथुनीकरणं किपाणियहणंच्यंतत्वाव्ययं अव्ययामिक्तेलकराम०१३ सू०२५असहायः सहायः संपंद्यमानस्तथास्यात् तिसहायीस्यात् अकृष्णाः कृष्णःय थासंपद्यमानस्तथा करोनानि रुष्णीकरोतिहेतुकृतं अव्ययस्यनदीर्घखं अस्वस्ति स्वस्ति य||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy