SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सा-स्व समरसू०६० दासअनानिदा यादः चारोया १५ चारुआनीतिचार्वाधारःचार्वाधानः कर्मणि -३ | संपूर्वाञ्च ४५ वर्णानमंहंतीतिवर्णसंधानः जायापत्योष्टक जायापत्योरुपपदयोहनेष्टक प्रत्ययो भव । ति लसपावनिकर्तरी १७ जायांनीतिजायामः नापति हतानिपतिमी स्वीअमनुष्यकर्तृकेच जायामःतिलकालकः कपालेश्चमरः पनिधीपादरेवा पाणिघताडपोशिल्पिनिनिपात्यने १९ रा जघउपसंरच्यानं ५० मजाविण अजसहवहां कतरिविण्पत्ययोभवति ५५ णकारोजथ्यर्थ-वे || लोयोभवति ५२ अजसेवायो अईभजनीनिअईभाक् चोःकु : १०९५०५२१ सुखभाक्द खभाक् सहमर्षणेहोटः १११८०१०) पावसाने १५.९सू. सहादेःसादि ०१ |प०९सू.सहादेःसादिवृसमसूरितिसूत्रेण त्वरायास्तुरादेशः खराशणावेगं|| |सहने सीतापाड सहेःषःसादि सहेः सकारस्यषकारोभवति सादासति ५३नुरासाही नुसता हः वहमापणे मारपेहत्तीति भारवाद भारवाड् भारवाही मारवाहः भारलाई भारवाही बाहोंगे ||१२२ बोहोवाकारस्य औकारादेशोभवति शसादीवरेपरे ५४ भारोहःभारोहा भारवायां भारवाडि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy