SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नरचात्पचिः वानादजिरिरायामदजहानिशईनस्तथा ७ रवाराधमतीनिरवारीधमः वातंधमः प धिमः रुजोशंगे वहपापणे उत्पूर्वः कूलमुटुजतीनि कूलमुजः कूलमुहहत्तीनिकलमदहः अरुः | किमर्मस्थानं अरुस्तुदतीति असंतद वियतुदःनिलंतुर हशिर्पक्षणे नसूर्यपश्यतीति सर्यपश्याः केराजाराः उग्रपश्या: ललाटतपःलिहआस्वादने बहलेरीतिवलिरअमचालि हामिनेपचती तिमिनंपचः प्रस्थं पचःमानपचनसंपचः अजगतीक्षेपणेच वाचमजतीनिया) मजः मदीगर्वप्लवनयोः इरयामायतीतिहरमायः ओहाक्त्यागेश जहतीनिश जहाःमा पाः इनिरवशमययः रव्युत्करणे धानोःकरणेफेरप्युट्प्रत्ययोभवनि अभूतनावें आ त्यसुभगस्थपलितनगांधपियेषरुजः रव्युट्वाच्यः ४३अनास्यः आदयःक्रियने नेनेतिआ दियकरणं गुनसुभगकरणं स्यूलेकरणकिंधि पलितंकरणं किंशीतवस्तुसेवनं अनमःनन मःक्रियते अनेनेतिनकरण न अधकरण किसूर्यावलोकनमसहत अभियामियः क्रिय ने अनेनेनिषियकरणं मैत्र्यंदानी हनो अणवतव्यः तफारस्यचटः पदादेशोवक्तव्यः ४४ उव
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy