SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सात निविश्वंभरः भगंदायतीनिभगंदरः तृप्यनतरणयोः रथंतरतीतिरथंतरः नवरो पनिंत्रणोतीति| वावृणुने सापानबराजिजये धनंजयतीनिधनंजयः धारणे वसूनिवावसुधरनिदाधरते सौवस! | धरा शत्रुसहनेसोशवसहअरिंदाम्यनीनिअरिंदमः शनपः एनेवाचंयमादयः एजारश एजुक पने इत्यादीनारवशमययोभवनि ४ वकारोमुमागमार्थःशकार:शिनिचतर्वत्कार्यार्थ धानाः रणे(बरम०२७ सू०१० इनिनिःप्रत्ययःजनान् एजयनीतिजननेजयःज्यनेजेर्मन्यतेमुजफूलास्यपुष्यनोधयेः नाडीमुधीशुनीपाणिकरस्तनात्सनासिकात् मनुअवबोधने दिवादेयः रहना सू०१ भान्मानपंडितमन्यने सपंडितमन्य धेट्पाने मुंजधयतीतिमंजथयःकूलंधय आस्पंधयः । पुष्पंधवः माटोस्तुल्योपपदवंज्ञेयं ध्माशब्दागि संयोगयोः नाधियनीतिनापियःनाधिमः । | खशंतेपूर्वपदस्यहोवाच्यः मुहिंधयः सुपिंधमः शुनिधयःशुनिधमः पाणिधयःपाणिंधमः करणा यःकरथमःस्तनधयःस्तनधमः नासिकांधयंतीतिनासिकंधयः नासिकंधमः ध्यारवारीमानयोना। रुजयाहीतकूलतः अरुर्विधुति लात्तुद्स्यादसोयाहशिस्तपिः६ ललास्तोवहावाल्लिमिनमानी
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy