SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ फगोमयमित्यमरः कूलंकषतीनिकूलंकषः सर्वकषतीनि सर्वकषः अनकनीनिकषः रख कारोसमागमार्थः वेदव्यक्तायांचाच पियंवदनानिभियंवदः वशंवद: कलिंकरोतीतिकनिकरः मेयंकरःभयंकरः विकल्पमसेकार्येमण क्षेमंकरोतीनि:संकरःोमकारः भदंकरोनीतिभदेकर भदकारःभियंकरोतीनिपियंकरःपियकार: आशिताच भुवोभावेकरणेचतुराङ्गजात विहा| यसः सुनो रोपयांहदयाचजनात्पुवात ३ गच्छतेप्रत्ययः यः स्यान जोधानोस्तुसि भवेत् आत्म नकदादरेभ्यः स्वस्त थापायौदयः ४ आशितेनसूयते इनिआशिनंभव भावेनपंसकतावाच्या आशितो भवत्यनेनेति आशितंभवः ओदनः तुरंगच्छत्तीनिनुरंगमः भुजंगम विहंगमः सुतंगमः। उरंगमः हृदयंगमःजनंगमःपूवेन गच्छ तीनिवगमः भूजधारणपोषणयोः आत्मानविमनी|निआत्त्यंभरि कुक्षिभरि उदरंभरि : लुसविमनेशपदानले विज्ञेयं अतः परंवाचंयमान कथय|ति वाचंयमादयोनि पात्याः वाचयच्छनोनियाचं यमः अत्रत्रकारोनिपात्यने हविदारणे पुरंदार यनीनि पुरंदरः नपसंतापेपिंतापयत्तीतिरिषंतपःपरंतपः सर्वेसहने सोसर्वसह विविधती|
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy