SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ १३० सा. स्व. ग्रहरूपादाने शक्तिंगृण्हातीति शक्तिगृहः लांगलग्रहः पृष्टिग्रहः अंकुश ग्रहः तोमरग्रहः घटीयहः ०२ धनुर्ग्रहः सूत्रग्रहः पुष्पग्रह: फलग्रहः कामग्रहः मधुग्रहः शंपूर्वी शंसुवा कल्याण करीती निशंक ०१ रः शंबरः भारंवहः अत्र कर्मणिअणपिवक्तव्यः भारवाहः चैतवाहः इत्यादि इवरिव धातोर्नानि कार्येच सति इस्वविएते प्रत्यया भवंति ३८ खकारः खिति पदस्येति सूत्रस्य विशेषणार्थः खिति पदस्य खितिप्रत्यये परे पूर्वपदस्या व्यय वर्जितस्य सुमागमो भवति ३९ तेनदोषामन्यमहः आत्मा नंदीषामन्यते तद्दोषा सव्यं अहः शक्कन् स्तंबात्कृञः फलेरजो मलात यही हञः इतिनाथा देववा नादापः कर्त्तरि वाच्ये इः १ वत्सबी ह्मोरे व डुलभ करणे शक्कत करोतीतिशक्ल त्करिः कः वत्सः स्नैबंक रोतीतिस्तंबकरिः कः बीहिः फलेगृण्हातीति फलेग्रहिः वाफलानिगृह्यातीति फलेग्रहिः वृक्षः फल स्यैतत्वं निपातनात् रजोगृहातीति रंजोय हिः मल यहिः इति हरतीति हति हरिः नायूहरिः आप्लुव्यासी देवान् आमोनातिदेवापिः वातं आमोतीतिवा नापिः करीषकूलसर्वाफ्यात्कषः प्रियवशात् १३० दः ऋतिसेयभयालञः संमभदपि यात्तुवा २ कषनिष्कर्षे करी बँकेषतीति करीषंकषः करीषंशु
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy