Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
-
-
सारच ! | दार्थः घटेकरोनीतियत्यनि अग्लोपिनोनागकार्य अजयटन महोतंकरोनीनिमहयात अममहत्जाविष्ट) १२० वत्कार्य १३पृथ्वादेरःस्वादेककारस्यरोभवति औपरे १४ पृथंकरोनिप्रथयात मादयति ददयात स्थू म १२
लंकरोतिस्याव्यानि क्लिपौतस्वउपधायाः(प०२ सू०८ अनि स्थपन दवयान अदीदवत् भियंकरों | निमापयनि गुरुकरोनिगरयनि स्थिरंकरोनिस्थापयानकटिंकरोनीनिऊदयान ओरविध प०२ सू०६)
(म०२सू०७० खरादे परः(१०२६ सू०० अडि-पूर्वस्यदस्यपाजःओटिटन औजिटन ऊटंकरोतीनि ऊदयनि वहः कृततोहनसंपसारेहोदः स्थाई भिनादिवास्वमिाईकरणे सथातुरड्-स्सा रादेर्दजीजाच्च ७ औजटत् कर्तुङ कर्तुरुपमानादाचारेऽयड-प्रत्ययोभवति १५श्यनइव भाचर ! नीनि श्येनायते काक पंडिनायते मूवः यडि सलोपोवाच्यः१६ पये सस्तुविशावया१७ अप्सरायने ओ
जायते पयायते पयस्यते गुमनायने नाम आचारे विपाच्यः१८ कृष्णव आचरति कृष्णान क्लिपोलो/ ||पःआचाउपमानात कर्भाधारयोरुपमानात् यामत्ययोभवान आचारेथै१९ अकारस्यकारः पुत्रीयान || || १२० शिष्यमपाध्यायःमासादयनिकुस्यां मृशादिभ्योऽभूननावे यड्-वाच्यः२० अशोभृशोभवती

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316