Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 259
________________ |पचादिराकृतिगणःपचादरपत्ययोनिरुपपदस्यैवज्ञातव्यः इनिपचादिः अथनंदादिरिष्यने । णादिसमृद्धोइदिसमृद्ध इदितोनुमा२पासू०६३) नंदतीवानंदयनीनिनंदन:नंदनीतिनंदकः । रमुक्रीडायारमने सोरमणः वामक्रमसंहर्षे वामत्तानियामनः कामतौतिक्रमणःबासशब्देवासयनीनिवासनः मिनाहखः(मरसू०२६सू०५मदिहर्षमाद्यनीतिवामदयनीतिमदनः दुषवेक | ये दुर्जीक्लनिचदीची वक्तव्यः२४ दूषयतातिदूषणःराध्साससिद्धरै राध्यतीवा राधयतीतिराधनःसाधनः थुङ्हो वईयतीनियईनः रुशब्दरोर्युण शब्द इत्येतस्मादातीर्पण प्रत्ययोजना ति २५ रोहिगारावयतातिरावपाःशब्तयरपेवक्तव्यः२६ तेनरवणःऋकारांताचयणपत्ययो भपनि २७ करोतियाकारतानिकारणःकारकःशुभशोभने रोचनेचशोभयतीनिशोधनः रुचदासौरो चयनीतिरोचनः विभीषयतीनिविभीषणःणशअदर्शने चित्तविनाशयतातिचित्तविनाशनः युध्या ने इनियोधनःरतेत्र्यंनाःसहते सोसहनः तपनातिनयनः ज्वलदीसौ ज्वलतानिज्वलनःशमदम् ॥ उपशमे शाम्यतीतिशमनः दाम्यतीनिदमनःजल्पनौनिजल्पनः तृपमीणने तृप्यनीतितर्पण रमणः

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316