SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ |पचादिराकृतिगणःपचादरपत्ययोनिरुपपदस्यैवज्ञातव्यः इनिपचादिः अथनंदादिरिष्यने । णादिसमृद्धोइदिसमृद्ध इदितोनुमा२पासू०६३) नंदतीवानंदयनीनिनंदन:नंदनीतिनंदकः । रमुक्रीडायारमने सोरमणः वामक्रमसंहर्षे वामत्तानियामनः कामतौतिक्रमणःबासशब्देवासयनीनिवासनः मिनाहखः(मरसू०२६सू०५मदिहर्षमाद्यनीतिवामदयनीतिमदनः दुषवेक | ये दुर्जीक्लनिचदीची वक्तव्यः२४ दूषयतातिदूषणःराध्साससिद्धरै राध्यतीवा राधयतीतिराधनःसाधनः थुङ्हो वईयतीनियईनः रुशब्दरोर्युण शब्द इत्येतस्मादातीर्पण प्रत्ययोजना ति २५ रोहिगारावयतातिरावपाःशब्तयरपेवक्तव्यः२६ तेनरवणःऋकारांताचयणपत्ययो भपनि २७ करोतियाकारतानिकारणःकारकःशुभशोभने रोचनेचशोभयतीनिशोधनः रुचदासौरो चयनीतिरोचनः विभीषयतीनिविभीषणःणशअदर्शने चित्तविनाशयतातिचित्तविनाशनः युध्या ने इनियोधनःरतेत्र्यंनाःसहते सोसहनः तपनातिनयनः ज्वलदीसौ ज्वलतानिज्वलनःशमदम् ॥ उपशमे शाम्यतीतिशमनः दाम्यतीनिदमनःजल्पनौनिजल्पनः तृपमीणने तृप्यनीतितर्पण रमणः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy