SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सा. स्व. १२८ दृप् संदर्णे दृप्यनी निदर्पणः कंदआनंदने कदि आह्वाने रोहनेच संपूर्वः संक्रेदनिवासंक्रेदयतीति संकंद २ नः कृति प्रकर्षे कृष आमर्षणे संकर्षती निसंकर्षणः अहंम देने अर्हता याचनेच जनान् अय प्र०१ नीतिजनार्द्दन: सहयतीतिमर्द्दनः पुत्रसंदर्पणे संघर्षतीति संघर्षणः पुनातीति पवनः पवते सौपव नः षूदक्षरणे प्रदनिबर्हणे सूदीहिंसायां मधुसूदयतीति मधुसूदनः लुनानीतिलवणः अत्रणत्वनि |पात्यने शत्रून दाम्यतीति वा दामयतीति शत्रुदुः इतिनंदादिः अपग्रहादिर्निरूप्यते ग्रह उपा- | | दाने इनांशीसी ( वृ० १ सू०२९५०९) हसेप: रोलीप. ९०१म०६ सू० ३६) णिति प्रत्ययीताः सर्वेदडिन वन् गृह्णातीतियाही उत्साही आस उपवेशने उदारते सौउदासी दासूदाने उत्पूर्वः उद्दासी सासदी मौ उद्भासते सौउद्भासी आतीयुक् ९५० १ सू० १२३ जोछेदने छ्यनीति छायी तिष्ठतीति स्थायी मत्रिगुप्तभाषणे मधि अवधारणे मंत्रयतीति मंत्री सुदरा मआमने मृदुआर्जवे समईनिवा संसईयतीति | संमद्द निस्तोतीति निस्तावी निष्णीनीतिनियावी रक्षपाल ने निरक्षतीतिनिरक्षो वसनिवासे निव | सनीतिनिवासी टुप् निचपतीतिनिवापी शोतनूकरणे नश्यतीनिनिशायी नञ्पूर्वेभ्यः कृहणीयाच १२८
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy