SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ व्यक्तायांवाचिनुधानो:(वृत्तपरसू०९१० बचीनीतिबुवः अपिशब्दकतरियहेरपिकःमृत्यूयोध पनि गृहानीतिगृहतास्थ्यान गृहतिने गृहाः दाग पंचनिदियहादेरयुणिनिपचादे दादर्यहादे०१ अयुणिनिइत्यनेमत्ययाभयान यथासरव्येन २१ पचनारियर्च यतीतिवचः वेतीतिवेदःवप नीतियपःचरिचलिपनिहनिवदीनांवारित्वंपूर्वस्यागमञ्च अप्रत्ययेपरेहसादिःशेषाभावः२२ चरगतिपक्षणयोःचरतीनिचराचर: चरःचलेचलने चलनीति बलाबलःपतलपतने पततीति यत्नापतःपनः वदतीतिबदाबद वदःहंधनश्च २३हंतीनिधनाधनः नकारात घनशब्दे घनतीन घनाधनः हनःपनः इत्यादिणभव्यक्तशब्देनदनीनिनंदःपुङगती पूवने सौएवःचरते सोचा रःसमूसहने समनसोक्षमःपचादिषुदेवनदद् इतिटकारानुबंधत्वादीप दाव्यतीनिदेवी पिवुतंतुसंताने षेत्रसंपने सेवतेऽसौसेवःसीव्यतीनिसेवःवणक्षतेवणरुजिबगशब्देवजतानि || वणः अनवाणने पाणतीनिमाणःहशोरप्रेक्षणे पश्यनीतिदर्शःसप्लगतीसर्पतीनिसर्गः भरण भरनेवाभरतीनिभरः भूत्रधारणपोषणयोः बिभर्तिवाविभृतेऽसोभरःसहतेऽसोसहः।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy