SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सू०५नृत्यनानिननक: नदादेः १०१म०१४ र ०१ : ननकीरखनकः खनकी रंजेनेलोपोका १४ रंजकः रजक: रजकी युरोरनाको इतितनियुपत्ययस्यूनेनियक्तव्यं नेनऊर्णायुः नाम्युपधाक:नाम्युपधा) हातोःकापत्याभवानि १५ककारीगणाभावार्थ:क्षिपपेरणे क्षिपनानिक्षिपः छदिधीकरणेडिननानिलिदानिदिविदारणे विनतीतिभिन्दः दुहमपूरणे बहव्यभागानुकूलोव्यापारः पूरण कामानदोन्धि साकामदया दुस-केवायोवाच्यः१६ तेनकामडहादुर दुपातेदव्यथते जुदा नीति तुदादिदज्ञाने देतीनिविदःडिअमीनो देशीनिदिषः परऐचर्यदीस्योःसुरदीतिसुरःशु अशोभायां शोभतेतत्शुशकल्याण जानतेश्वजानार्थातोरपिक:प्रत्ययो भवनि १७ जानाने| निचकारात गृहमब्रुवामपिका प्रत्ययो भवान कृषिक्षेपे ऋतहरदीर्घककारांस्येर्नान्यस्य १७ किरतीति किरः अंधारणे धरतीनिधःप्रीतर्पणे पाणानिवाघीणने सोषियःनधानो: २०१ सू०९४ा निगरणे गिरतीनिगिरः स्वरपरेगिरस्यललंबावाच्यं १९पिलेपरेऽगिलस्य गिल-|| शब्दविहायपूर्व स्वमुम्बक्तव्यः२० तिमंगिलतीतितिमंगिलः अगिलस्यनिकिगिलगिलः ब्रूज-||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy