Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सा स्व.
अबत्तिष्ठते पनिसते उपनिष्टने चिनिष्टते आडोयमहनः आङ्परयोर्यमहनोरात्मनेपदंभवति भाय आपछत्ते आहते अकर्मकयोरात्त्मांगकर्मकयो आयच्छे नेपाणिं आहनेशिरः अन्यथापरशिर प्र.३३ आयच्छनि शत्रुमाइतिहतेरात्मनेपदेसिःकिराच्यः। नोलोपः (पासू.१० आहूत लोपस्वनु || प्र.४ सू०७) हंस्याशार्यादायीधादेशआनिया आवधिष्ट उहिन्यांतपःउदियापरस्याकर्मक स्यात्मांगकर्मकस्यवातपनेरात्मनेपदंभवति १३ उत्तपते विनपते पाणिम् अन्यथामहोबिनपत्य
कः उदश्चरस्त्यागे उत्पूर्वाञरनेस्त्यागे आत्मनेपदंभवनि ४ धर्ममुच्चरते त्यतीत्यर्थः त्या | गेकि मंत्रमुच्चरति समेस्तृतीयायुक्ताच.संपूर्वाचरतेस्तृतीयांतेनपदेनयुक्तादात्मनेपदंभवति १५/ अश्नसंचरते व्यवपरित्या पयःकोणातरात्मनेपदंशति १६विकाणीत अवकाणीने परिकाणीने शपउपालंभे उपालंभेर्थेशपनेरात्मनेपदंभवति १७ वाचाशरीरस्पर्शनमूपालंभःविषायशपने विपशरीरंस्पृशात शपथंकरोतीत्यर्थ: उपालं किं दुष्यंशपति शापंददानीत्यर्थः शाशुस्मृरशासाना/ | १२१ नामात् समत्ययांतानामेषामात्मनेपदं भवनि १८ या सेप-२ सू०२जिज्ञासते शुभूपते सुस्मूर्षते ||

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316