SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सा स्व. अबत्तिष्ठते पनिसते उपनिष्टने चिनिष्टते आडोयमहनः आङ्परयोर्यमहनोरात्मनेपदंभवति भाय आपछत्ते आहते अकर्मकयोरात्त्मांगकर्मकयो आयच्छे नेपाणिं आहनेशिरः अन्यथापरशिर प्र.३३ आयच्छनि शत्रुमाइतिहतेरात्मनेपदेसिःकिराच्यः। नोलोपः (पासू.१० आहूत लोपस्वनु || प्र.४ सू०७) हंस्याशार्यादायीधादेशआनिया आवधिष्ट उहिन्यांतपःउदियापरस्याकर्मक स्यात्मांगकर्मकस्यवातपनेरात्मनेपदंभवति १३ उत्तपते विनपते पाणिम् अन्यथामहोबिनपत्य कः उदश्चरस्त्यागे उत्पूर्वाञरनेस्त्यागे आत्मनेपदंभवनि ४ धर्ममुच्चरते त्यतीत्यर्थः त्या | गेकि मंत्रमुच्चरति समेस्तृतीयायुक्ताच.संपूर्वाचरतेस्तृतीयांतेनपदेनयुक्तादात्मनेपदंभवति १५/ अश्नसंचरते व्यवपरित्या पयःकोणातरात्मनेपदंशति १६विकाणीत अवकाणीने परिकाणीने शपउपालंभे उपालंभेर्थेशपनेरात्मनेपदंभवति १७ वाचाशरीरस्पर्शनमूपालंभःविषायशपने विपशरीरंस्पृशात शपथंकरोतीत्यर्थ: उपालं किं दुष्यंशपति शापंददानीत्यर्थः शाशुस्मृरशासाना/ | १२१ नामात् समत्ययांतानामेषामात्मनेपदं भवनि १८ या सेप-२ सू०२जिज्ञासते शुभूपते सुस्मूर्षते ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy