SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ दरभने अनुपसर्गाज्जानानेरात्मगामिनिफले आत्मनेपदंवाच्यं १९ गाजानीते कर्मच्यानहारे यत्रहिंसादेरान कमव्यात हारेर्थे वाच्यहिंसार्थान्गत्यर्थानपठजल्पहसानाविहाय इतरेतरान्योन्यपरस्पर पर भावेपिसर्वेभ्योधातुभ्य आत्मनेपदंभवति २० परस्परमेकक्रियाकरणकमेव्यतिहार अनाआ स्तिस्यबुद्धिः श्राव्यानि भवते परस्परंपवतीत्यर्थः व्यानिस्तेषिवदंतेवादिनःअन्योतिकि व्यक्ति ति व्यति गच्छंतिव्यतिपटनिध्यतिजल्पनि व्यतिहमति इतरेनरंपरस्पर अन्योन्येवाव्यनि लुनि मुजो|भोजने आत्मनेपदंवाच्य २१ मुक्तेओदनं भुनक्तिमहीनपः इत्यात्मनेपदव्यवस्थामकिया. अथनायकर्मणोकिप्रक्रिया यक्चतुर्ष धानोवेकर्मणिच यकुमत्ययोभवति चतुर्षपूर्वोक्ते परतः१ककारोगणपतिषेधार्थः आद् भुक्किमणि अकर्मकेन्यो विभावसकमेकेन्यश्चकमण्यात्मनेपदंभवति २ येकर्मनिरपेक्षांकियामाइस्तेअकर्मकाःभूर, आशी-मभृतयः नदु तं लज्जासत्तास्थितिजागरण दिसाय भयजाषितमरणा शयनकोडारूचिदीर्थ धातुगण तमकर्मकमाइः भावस्येकलादेकरचनमेजभवति मथम पुरुषस्यभूयते भरना भूल भयतां
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy