SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सा-व अभूयत बभूवे स्वरांनानांहन यहहशांचभापकर्मणो सिसनासीस्य पामिट्वाइणवरक्तव्यः २ वाशब्दात्सेदांधातूनांनित्यमिट् सविकल्पेनणिन् अनिटांधातूनांविकल्पेनइसनित्यंणिन एवंच|| | हनहशोरनिटोचिनित्यंणिन् यहधातुस्तुसेट्ननःपरोनियमिद् सचचाणिन् णित्वाइदिःमा|| विषीष्ट णित्वाभावे भविषीष्ट भाविता भाविता भाषिष्यने भविष्यते अभाविष्यन अभविष्यन गणेतन्यकरि थानोस्तनिपरेभावेकर्मणिच इण्प्रत्ययोभवति सेरपवादः णोइयर्थः लोपः इणसंयोगे तनोलोपोभवनि ५ असावि अकर्मकोपिकदाचित्सकर्मकातामनुभवति उक्तंच उपसर्गेणधावबिलादन्यवनायते विहाराहारसंहारापनिहारपहारवत् धात्वर्थबोधतेकश्चित्कश्चित्तमनुवर्तते || विशिनधि तमेवार्थमुपसगनिस्त्रिया १० सुरवमनभूयतेस्वामिना अन्य भाविभवोभवता अन्व| भाविषाना अन्य भविषानां अन्वभाविषत शीडोयतिनिडिनियेवक्तव्यः ६.शय्यने शिष्ये | शामिषीष्ट अशायि अन्वशायि अन्वशायिषातां अन्वशयिषातां अन्वशायिषन अन्शयिष तयेकर्मसापेक्षांक्रियामाहस्तेसकर्मकाः अयकि घर:क्रियते देवदत्तेनवंदुःखीकियसेरोगैः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy