SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पयति अदिलिप रीझरणे रेपनि अरिपन कुचीदुर्गधे यवयोईसेहकारेचलोपोवक्तव्यः२० ॥ कोपयनि अचुकुपन क्ष्मायाविभूनने एक:क्ष्मायान तमन्य प्रेरयति हमापयति अचिक्ष्मपत् ली|| लेषणे लीयनेआवात्वंवा २॥ विलापयनि लीलो:युरवक्तव्यः२२ दिलंपयानि यतालिपत् व्यली) लपन लीलोर्बोकमान्नग्लुकोया २३विलीनयान व्यलोलिनन् लागहणे नामयति अलीलपन लाल यति अलीललन अलीललना नरितःककारतोऽनेकस्वरस्यशासश्चारि उक्तंकार्यनभवनि २४ | कृगनी दकियान अड़ढीकत दुयायायायायाचयति अययाचत शासुअनुशिषौ शासयति । अंशशासन दरिदाटुगैनो दरिदयनि अदरिइन् अदरिदनां दुषकत्ये दुपावादीबक्तव्यः२५ दूषयनि दोषयति अदुपत् घरचेशयां मिताहवः धातुपाठगितइत्येवं पठितानांधातूनां हस्वोभ) वातीपरे २६ पट्याने अजीयटन व्यथटुरवभयचलनयोःव्यथयात अवीव्ययत् रातपंचपंचाश नोरूपंजनीजषुकसुरंजोऽभनाश्च एनेपिमिनः२७ जनयति अजोजनन् पयोहानी पइन् जरयान अजाजरन् सुहरणदास्योःकसयनि अचिकस रंजरागेरंजेबानगरपणे नलोपो
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy