Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवम् व्याख्याः---अहं तं 'शांति' शान्तिनाथं स्तौमि । किं० शान्तिनाथं ? शान्तिकर सुगमं । पुनः किं० शान्तिम् ? 'सव्वभयासंतिन्न' सर्वभयात् संतीर्ण सम्यक् तीण । पुनः किं० शान्ति ? शान्तिकर्तारम् । सूत्रत्वान्न पौनरुक्तयम् । पुनः किं० शान्तिम् ? जिन रागद्वेषजेतारम् । भगवान् शान्तिर्मह्यं शान्ति 'वेहेउ' विदधातु । अथ पूर्वपदव्याख्या यत्तदोर्नित्याभिसम्बन्धात् तं कं। यः 'भारते' भरतक्षेत्रे एवंविधः श्रीशान्तिः आसीत्बभूव । किं० ? यः शान्तिः प्रथमं आदौ 'कुरुजनवयहत्थिणाउरनरीसरो' कुरुनामानो जनपदा देशाः । तेषु हस्तिनापुर नगरं तस्य नरेश्वरो राजा । पुनः 'तओ महाचक्कवट्टीभोए', ततः कुमारकालात् उत्तरकालं महाचक्रवर्ती भोगान् बुभूजे इति शेषः महांश्चासौ चक्रवर्ती च षट्पडभरताधिपश्च महाचक्रवर्ती तस्य भोगास्तान् । अथवा महान्तश्च ते चक्रवर्तिनो भोगास्तान् एवं समासः । पुनः किं० शान्तिम् ? 'महान् प्रभावः' महानप्रभावो यस्य स महाप्रभावः । पुनः किं० शान्तिम् ? 'बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयवई । द्वासप्ततिपुरवरसहस्रवरनगरनिगमजनपदपतिः । पुरवरादीनां पदानां विवेचनं एवं, पुरवराणि जनपदप्रधानानि ग्राह्याणि । तदव्यतिरिक्ता नगरनिगमाः । न विद्यते करो येषु तानि नगराणि, 'निगमा' बृहद्वणिकस्थानानि विशेषणस्य पूर्वनिपाताभावः प्राकृतवशात् वेदितव्यः । पुनः किं० शान्तिम् ? 'बत्तीसारायवरसहस्साणुयायमग्गो' द्वात्रिंशच्च से राजमार्गवराणां प्रधानबद्धमुकुटानां महीपतीनां सहस्राश्च तैः 'अनुयातो' अनुगतो मार्गः-पन्थाः यस्य सः द्वात्रिंशद्राजवरसहस्रानुयातमार्गस्तम् । पुनः किं० शान्तिम् ? 'चउदसवररयणनवमहानिहिचउसविसहस्सपवरजुवईण सुंदरवई' चतुर्दश च तानि वररत्नानि चतुर्दशवररत्नानि, नव च महानिधयश्च नवमहानिधयः, चतुःषष्टिसहस्रप्रवरयुवतयश्च । ततः पद त्रयस्य स द्वन्द्वे कृते तेषां तासां च सुरन्दरः शोभनश्चासौ पतिश्च भर्ता। पुनः किं० शान्तिः ? । 'चुलसीहयगयरहसयसहस्ससामी' हयाश्च गजाश्च रथाश्च हयगजरथाश्च तेषां तस्य प्रत्येकं चतुरशीतिश्च शतसहस्रा लक्षाः, तेषां स्वामी। पुनः किं० शान्तिः ? 'छन्नवइगामकोडिसामी', षण्णवतिश्च ता ग्रामाणां [कोट्यश्च कोट्यः षण्णवतिग्रामाणांकोटयः तासां स्वामी ॥ वेष्टनकनामछन्दः ॥११॥१२॥
अथैकेन पद्येन स्तुवन्नाहइक्खागविदेहनरीसर ! नरवसहा ! मुणिवसहा !, नवसारयससिसकलाणण! विगयतमा! विहूअरया!। अजि[य] उत्तम! तेअगुणेहिं महामुणि ! अमिअबला ! विउलकूला! पणमामि ते भवभयमूरण! जगसरणा ! मम सरणं ॥१३॥ चित्तलेहा ।
व्याख्याः हे अजित ! अहं ते तुभ्यं प्रणमामि । हे इक्खागविदेहनरीसर ! इक्ष्वाकोः अपत्य ऐक्ष्वाकः, स चासौ विदेहाना तन्निवासिनां जनानां जनपदस्य नरेश्वरो राजा ऐक्ष्वाकविदेहनरेश्वरस्तस्य संबोधनं हे ऐक्ष्वाकविदेहनरेश्वर ! हे नरवृषभा, ! नरो वृषभ इव नरवृषभः । “उपमितं व्याघ्रादिभिरिति” समासः । तस्य सम्बोधनं हे नरवृषभ ! दीर्घत्वं सर्वत्र प्राकृतत्वात् , छन्दोमात्रभंगभयाद्वा । पुनः हे मुनिवृषभा ! मुनिः वृषभ इव तथैव समासः । तस्य सम्बोधनम् । पुनः हे नवसारयससिसकलाणण' ! शरदि भवः शारदः । नवश्चासौ शारदश्च असौ शशी-चन्द्रः नवशारदशशी । सकल:--संपूर्णः एतद्विशेषणस्य पूर्वनिपाताभावः प्राकृतत्वात् तद्वदाननं यस्य स नवशारदशशिसकलाननः तस्य सम्बोधनम् । पुनः हे विगयतमाः !, विगतं तमो अज्ञानं यस्य स विगततमा, तस्य सम्बोधनम् । पुनः हे विहूयरया ?, 'विधूतं' कम्पितं रजो बध्यमानं च कर्म येन सः विधूतरजाः तस्य सं० । हे अजितउत्तम !, अजितश्चासौ उत्तमश्च अजितोत्तमस्तस्य सं० । कैः उत्तम इत्याहतेजोगुणैः । पुनः हे महामुने ! महातपस्विन् । पुनः हे अमिअबला ! अमितं अपरमितं बलं सामर्थ्य यस्य सः
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59