Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ श्रीपूर्वाचार्वनिचितम् ' व्याख्याः-तत् अजितशान्तियुगलं मोदयतु हर्षयतु । च पुनः नन्दि समृद्धि प्रापयतु । पुनर्नन्दिषेणं स्तोत्रकर्तारं श्रेणिकपुत्रं अन्यं वा न तद् विद्मः । अभिनन्दि अभि सामस्त्येन समृद्धि प्रापयतु । पुनरेतन्जिनयुगलं परिषदोऽपि सुखं नन्दि स्वर्गसमृद्धि दिशतु । पुनर्मम संयमे सप्तदशप्रकारे नंदि समृद्धि दिशतु ॥३६॥ गाथेयम्।। तथा अत्र गोविन्दाचार्येण अजितशान्तिस्तवस्य षट्त्रिंशदाथानामेव वृत्तिः कृतास्ति । परं प्रवर्त्तमानं गाथाद्वयं केनाभिप्रायेण न व्याख्यातम् । परं मया तद्विवरणं क्रियते । पक्खिअ चाउम्मासे, संवच्छरिए राइए अदिअहे अ। सोमव्यो सम्धेलिं, उवसग्गनिवारणो एसो ॥३८॥ व्याख्याः-एषः श्रीअजितशान्तिस्तवः उपसर्गनिवारणोऽस्ति । अतः सर्वैः श्रोतव्यः क्व पाक्षिके-पर्वणि घ पुनः चातुर्मासिकपर्वणि पुनः संवत्सरपर्वणि रात्रौ दिवसे च ॥३८॥ अथ एतस्य पठने श्रवणे च फलमाहजो पढइ जो य निमुणइ, उभोकालंपि अजियसंतिथयं । न हु हुंति तस्स रोगा, पुषुप्पन्ना विनासं[ति]तु ॥३९॥ व्याख्याः यः सो कोऽपि अजितशान्तिस्तवं पठति । च पुनः । निशृणोति नितरां अतिशयेन शृणोति उभयकालं अपि तस्य रोगा 'नहु' नैव भवन्ति । अपि पुनः पूर्वोत्पन्ना अपि नश्यन्ति ॥३९॥ आर्षत्वाद्दुर्बोधा विभक्तिलिंगादिशुद्धिरेव तस्मिन् । शब्दार्थ वैपरीत्य कृतं बुधैः शोधनीयं तत् ॥१॥ इति वृत्तिरजितशान्तिस्तवस्य विहिताय शिष्याणां। गणिसमयसुन्दरेण प्रवाच्यतामास्तवं यावत् ॥२॥ इति श्रीअजितशान्तिस्तषवृत्तिः समाप्तिमागात् ॥ द्वितीयसरणं । सप्तस्मरणसूत्रस्य, द्वितीयस्य करोत्यथ । टीकामजितशान्त्यो-स्तद्गणिः समयसुन्दरः ॥१॥ संविमसूरिशिरोरलसमानाः श्रीखरतरगच्छाधिराजाः श्रीजिनवल्लभसूरयः श्रीसंघस्य श्रेयस्कर विशेषतः पाक्षिकादि पर्वेषु वाच्यं सप्तदशवृत्तप्रमाणं श्रीअजितशान्तिस्तवनं चिकीर्षवः प्रथमं उत्प्रेक्षालंकारसारं शार्दूलविक्रीडितछन्दसा वृत्तमाह उल्लासिकमनक्खनिग्गयपहादंडच्छलेणंगिण, वंदारुण दिसंत इव्व पयर्ड निव्वाणमग्गावलि । कुंदिंदुज्जलदतकंतिमिसओ नीहं(ण)त नाणंकुरु क्केरे दोवि दुविजसोलसजिणे थोसामि खेमंकरे ॥१॥ व्याख्याः-अहमिति शेषः । 'दोवि दुविञ्जसोलसजिणे थोसामि' । द्वौ अपि द्वितीयषोडशजिनौ अजितशान्तितीर्थकरौ स्तोप्यामि कीर्तयिष्यामि । किं० द्वौ । क्षेमकरौ, श्रेयःकर्तारौ । किं कुर्वन्तौ द्वि० । अंगिना प्राणिनां निर्वाणमार्गावलिं इव उत्प्रेक्षते। दिसंतौ प्रतिपादयन्तौ निर्वाणमार्गाणां आवलिः श्रेणिः निर्वाणमागावलिस्तां नि० । किं विशिष्टानां अंगिनां ? 'वन्दारुण' वन्दनशीलानां नमस्कारं कुर्वतां प्रकटं स्पष्टं । केन इत्याह'उल्लासिकमनक्सनिग्गयपहादंडच्छलेणंगिण' । उल्लासिनः ऊर्ध्वमुख गच्छन्तो ये क्रमाणां पादानां नखनिर्गतप्रभादण्डाः नरेभ्यो निर्माता या प्रमाः कान्तबस्वासा दण्मः नखनिर्गतमभादण्डाः संमिलितकान्तिवि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59