Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
4
रक्ष वद्
सैनिकौ रक्षतः। कृषकौ अपि रक्षतः ।
हस्
छात्रौ वदतः ।
शिष्यौ अपि वदतः ।
बालौ हसतः नृपौ न हसतः ।
Ines19)
Fenith सैनिक:
000
रक्ष
प्रथमपुरुष - द्विवचनम्
सैनिक: कृषकः छात्रः न
तौ सैनिकौ स्तः । तौ रक्षतः ।
तौ कृषकौ स्तः। तौ वदतः ।
तौ छात्रौ स्तः, तौ पठतः । तौ भक्तौ स्तः, तौ वदतः । तौ सिंहौ स्तः, तौ चलतः । बालः खेलति, बालौ खेलतः । सः पठति, तौ पठतः । सः खगः अस्ति, तौ खगौ स्तः ।
सः छात्रः अस्ति, तौ छात्रौ स्तः ।
(Mitt
=
ent
oll off
कार
GT G
esliews
[शब्दार्थाः
रक्षा करना
8
अपि
(soldier)
(to guard, defend)
स्तः
LATEST

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98