Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 15
________________ अध्यायः 4 रक्ष वद् सैनिकौ रक्षतः। कृषकौ अपि रक्षतः । हस् छात्रौ वदतः । शिष्यौ अपि वदतः । बालौ हसतः नृपौ न हसतः । Ines19) Fenith सैनिक: 000 रक्ष प्रथमपुरुष - द्विवचनम् सैनिक: कृषकः छात्रः न तौ सैनिकौ स्तः । तौ रक्षतः । तौ कृषकौ स्तः। तौ वदतः । तौ छात्रौ स्तः, तौ पठतः । तौ भक्तौ स्तः, तौ वदतः । तौ सिंहौ स्तः, तौ चलतः । बालः खेलति, बालौ खेलतः । सः पठति, तौ पठतः । सः खगः अस्ति, तौ खगौ स्तः । सः छात्रः अस्ति, तौ छात्रौ स्तः । (Mitt = ent oll off कार GT G esliews [शब्दार्थाः रक्षा करना 8 अपि (soldier) (to guard, defend) स्तः LATEST

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98