Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सः नायकः अस्ति ।
तौ नायकौ स्तः ।
ते नायकाः सन्ति ।
त्वम् गायकः असि ।
युवाम् गायकौ स्थः।
यूयम् गायकाः स्थ।
अहम् सेवकः अस्मि ।
आवाम् सेवकौ स्वः।
वयम् सेवकाः स्मः ।
लेखक:
कलाकारः
स्वस्थ
प्रतिदिनम्
नायकः
नायिका
2.
wi 2006
PUTS 15H
=
=
=
przew
लेखक
सा नायिका अस्ति । ते नायिके स्तः ।
ताः नायिकाः सन्ति ।
शब्दार्थाः
JA
= कलाकार misa ete
स्वस्थ
प्रतिदिन
= नायक
त्वम् गायिका असि ।
युवाम् गायिके स्थः ।
यूयम् गायिकाः स्थ ।
अहम् सेविका अस्मि ।
आवाम् सेविके स्वः ।
वयम् सेविकाः स्मः ।
नायिका
अभ्यासः
अर्थ बताइए (Give meanings)—
खगः, शकटः, कूज् रमा, नेत्रम्, काकः ।
(writer)
(artist)
मौखिकम्
1. पढ़िए और अर्थ बताइए (Read and tell the meanings)—
वयम् भक्ताः स्मः। यूयम् कलाकाराः स्थ। अहम् जलम् पिबामि । सा नायिका अस्ति । ताः
पश्यन्ति । वयम् रक्षामः ।
39
(healthy)
(everyday)
(leader-masc.)
(leader-fem.)

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98