Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 46
________________ सः नायकः अस्ति । तौ नायकौ स्तः । ते नायकाः सन्ति । त्वम् गायकः असि । युवाम् गायकौ स्थः। यूयम् गायकाः स्थ। अहम् सेवकः अस्मि । आवाम् सेवकौ स्वः। वयम् सेवकाः स्मः । लेखक: कलाकारः स्वस्थ प्रतिदिनम् नायकः नायिका 2. wi 2006 PUTS 15H = = = przew लेखक सा नायिका अस्ति । ते नायिके स्तः । ताः नायिकाः सन्ति । शब्दार्थाः JA = कलाकार misa ete स्वस्थ प्रतिदिन = नायक त्वम् गायिका असि । युवाम् गायिके स्थः । यूयम् गायिकाः स्थ । अहम् सेविका अस्मि । आवाम् सेविके स्वः । वयम् सेविकाः स्मः । नायिका अभ्यासः अर्थ बताइए (Give meanings)— खगः, शकटः, कूज् रमा, नेत्रम्, काकः । (writer) (artist) मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings)— वयम् भक्ताः स्मः। यूयम् कलाकाराः स्थ। अहम् जलम् पिबामि । सा नायिका अस्ति । ताः पश्यन्ति । वयम् रक्षामः । 39 (healthy) (everyday) (leader-masc.) (leader-fem.)

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98