Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 69
________________ सम्बोधनम् गुरुदेवः संस्कृतम् कः क्षेत्रम् बीजम् वृथा गर्वित फिस्की अध्यायः 23 eelonui fi शिक्षकः - हे बालक, त्वम् किम् पठसि ? बालकः पिकः शुकः - हे गुरुदेव, अहम् संस्कृतम् पठामि । जनक: दिनेशः महेशः 12 - हे पुत्रौ, युवाम् किम् खादथः ? जनक, अहम् फलम् खादामि । जनक, अहम् अपि फलम् खादामि । आवाम् फलानि खादावः । नराः हे सैनिकाः, किम् यूयम् देशम् रक्षथ ? सैनिकाः – हे नराः, आम्, वयम् देशम् रक्षामः रक्षिष्यामः च । (पिकाः, शुकाः, मयूराः च परस्परम् वदन्ति) हे शुक, मम वर्णः श्यामः अस्ति । तव कः वर्णः ? • हे पिक, मम वर्णः हरितः अस्ति । 62 B

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98