Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
सम्बोधनम्
गुरुदेवः संस्कृतम् कः क्षेत्रम् बीजम् वृथा गर्वित
फिस्की
अध्यायः 23
eelonui
fi
शिक्षकः - हे बालक, त्वम् किम् पठसि ?
बालकः
पिकः
शुकः
- हे गुरुदेव, अहम् संस्कृतम् पठामि ।
जनक:
दिनेशः
महेशः
12
- हे पुत्रौ, युवाम् किम् खादथः ?
जनक, अहम् फलम् खादामि ।
जनक, अहम् अपि फलम् खादामि । आवाम् फलानि खादावः ।
नराः
हे सैनिकाः, किम् यूयम् देशम् रक्षथ ?
सैनिकाः – हे नराः, आम्, वयम् देशम् रक्षामः रक्षिष्यामः च ।
(पिकाः, शुकाः, मयूराः च परस्परम् वदन्ति)
हे शुक, मम वर्णः श्यामः अस्ति । तव कः वर्णः ?
• हे पिक, मम वर्णः हरितः अस्ति ।
62
B

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98