Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः 24
संख्या
fotonomottinuo.
कालः वेदः पाण्डवः भ्रमरः सप्ताहः लूता अंगम् ग्रहः
एक: = सूर्यः एकः भवति। द्वौ = कर्णे द्वौ भवतः। त्रयः = कालाः त्रयः भवन्ति। चत्वारः= वेदाः चत्वारः भवन्ति। पञ्च =पाण्डवाः पञ्च सन्ति। षट् = भ्रमरस्य षट् पादाः भवन्ति। सप्त = सप्ताहे सप्त दिनानि भवन्ति। अष्ट = लूतायाः अष्ट पादाः भवन्ति। नव = ग्रहाः नव भवन्ति। दश = पञ्च पञ्च च दश भवन्ति।
5+5= 10/
शब्दार्थाः
काल
काल: वेदः
पाण्डवः
भ्रमरः
(time) (the Veda) (the Pandava) (black bee) (week) (spider) (limb) (planet)
पाण्डव = भौंरा . = हफ्ता
= मकड़ी = अंग = ग्रह
सप्ताह:
लूता अंगम् ग्रहः
65

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98