Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
श्वेतः प्राज्ञः
श्वेता प्राज्ञा
प्राज्ञ मुर्ख
मूर्खः
मूर्खा
स्वस्थ
स्वस्थः
स्वस्था
प्रसन्न
प्रसन्नः
प्रसन्ना
मधुर
मधुरः गर्वितः
गर्विता धूर्त अपवित्र
श्वेतम् प्राज्ञम् मूर्खम् स्वस्थम् प्रसन्नम् मधुरम् गर्वितम् व धूर्तम् अपवित्रम् प्रथमम् द्वितीयम् तृतीयम् सुन्दरम्
धूर्तः
मधुरा गर्विता धूर्ता अपवित्रा प्रथमा द्वितीया तृतीया सुन्दरी
अपवित्रः प्रथमः द्वितीयः तृतीयः
प्रथम
द्वितीय तृतीय
सुन्दर
सुन्दरः
न जागर
अव्ययाः Jodimun.isleridiemednepa
अव्यय के रूप कभी नहीं बदलते (Forms of avyayas never change)प्रातः कुतः
आम् अपि
परस्परम् अधुना
प्रतिदिनम् । कुत्र FE च जा विना
यदा
अग्रे सह तदा
एवम् तत्र नीचैः किमर्थम्
श्वः
वृथा
अत्र
80

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98