________________
*यदि शब्द में 'र' वर्ण हो तो प्रायः 'न्' को 'ण' हो जाता है। जैसे 'नराणाम्' लेकिन शब्द के अन्तिम न्' को 'ण' नहीं होता, जैसे-नरान् (with र present in a word,
usually becomes T except when it is the last letter in a word).
अकारान्त-नपुंसकलिंग-शब्दः
फल
एकवचनम्
द्विवचनम्
बहुवचनम् फलानि
फलम्
फले
फलाभ्याम्
फलैः
"
फलेभ्यः
प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी " षष्ठी " सप्तमी सम्बोधन
फलेन फलाय फलात् फलस्य फले हे फल
फलयोः
फलानाम् फलेषु
"
हे फले
हे फलानि
नियमित-धातुः पठ् (पढ़ना to study/read)
लट्लकारः (वर्तमान काल Present Tense)
पठतः
प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः
पठति पठसि पठामि
पठथः
पठन्ति पठथ पठामः
पठावः