Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 82
________________ प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः लृट्लकारः (भविष्य काल Future Tense) पठिष्यति पठिष्यतः पठिष्यसि पठिष्यथः पठिष्यामि पठिष्यावः अर्धनियमित-धातुः दृश् (पश्य् to see ) लट्लकारः (वर्तमान काल Present Tense) ta pe FFFR प्रथमपुरुषः [19] पश्यति 91er पश्यतः। 916 at पश्यन्ति मध्यमपुरुषः one to my पश्यसि pnia noe पश्यथः t vino पश्यथ उत्तमपुरुषः पश्यामि पश्यावः पश्यामः लृट्लकारः (भविष्य काल Future Tense) कीट प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः द्रक्ष्यति द्रक्ष्यसि द्रक्ष्यामि की अनियमित-धातु: अस् (होना to be) haya लट्लकारः (वर्तमान काल Present Tense) अस्ति असि अस्मि द्रक्ष्यतः द्रक्ष्यथः द्रक्ष्यावः 75 पठिष्यन्ति पठिष्यथ पठिष्यामः स्तः स्थः स्वः द्रक्ष्यन्ति द्रक्ष्यथ द्रक्ष्यामः सन्ति स्थ स्मः

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98