________________
प्रथमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषः
प्रथमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषः
लृट्लकारः (भविष्य काल Future Tense)
पठिष्यति
पठिष्यतः
पठिष्यसि
पठिष्यथः
पठिष्यामि
पठिष्यावः
अर्धनियमित-धातुः दृश् (पश्य् to see )
लट्लकारः (वर्तमान काल Present Tense)
ta pe FFFR
प्रथमपुरुषः [19] पश्यति 91er पश्यतः। 916 at पश्यन्ति मध्यमपुरुषः one to my पश्यसि pnia noe पश्यथः t vino पश्यथ
उत्तमपुरुषः
पश्यामि
पश्यावः
पश्यामः
लृट्लकारः (भविष्य काल Future Tense)
कीट
प्रथमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषः
द्रक्ष्यति
द्रक्ष्यसि
द्रक्ष्यामि
की अनियमित-धातु: अस् (होना to be)
haya
लट्लकारः (वर्तमान काल Present Tense)
अस्ति
असि
अस्मि
द्रक्ष्यतः
द्रक्ष्यथः
द्रक्ष्यावः
75
पठिष्यन्ति
पठिष्यथ
पठिष्यामः
स्तः
स्थः
स्वः
द्रक्ष्यन्ति
द्रक्ष्यथ
द्रक्ष्यामः
सन्ति
स्थ
स्मः