Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः 25
ग्रामः
सुन्दर आश्रमः ईश्वरः वानरः चणकः अग्रजः श्वः Khatrisdos
ग्रामःसुन्दरः अस्ति ।ग्रामे कूपाःसन्ति । तत्र जनाःजलम् पिबन्ति ।बालकाः वृक्षेषु शुकान् पिकान् काकान् च पश्यन्ति । शुकाः हरिताः भवन्ति, पिकाः काकाः च श्यामाः भवन्ति।
ग्रामे एकः आश्रमः अपि अस्ति। आश्रमे तापसाः वसन्ति । ते प्रातः ईश्वरम् नमन्ति । ते भोजनाय वनात् फलानि आनयन्ति।
आश्रमे वानराः अपि भ्रमन्ति । ते चणकान् खादन्ति वृक्षात् च वृक्षम् गच्छन्ति।
hianseonesia
अहम् ग्रामम् गमिष्यामि। मम अग्रजः अपि तत्र गमिष्यति। आवाम् तत्र श्वः गमिष्यावः। हे मित्र, किम् त्वम् अपि चलिष्यसि ? तत्र नराः स्वस्थाः भवन्ति । वयम् अपि स्वस्थाः भविष्यामः। MS
चार
67

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98