________________
सम्बोधनम्
गुरुदेवः संस्कृतम् कः क्षेत्रम् बीजम् वृथा गर्वित
फिस्की
अध्यायः 23
eelonui
fi
शिक्षकः - हे बालक, त्वम् किम् पठसि ?
बालकः
पिकः
शुकः
- हे गुरुदेव, अहम् संस्कृतम् पठामि ।
जनक:
दिनेशः
महेशः
12
- हे पुत्रौ, युवाम् किम् खादथः ?
जनक, अहम् फलम् खादामि ।
जनक, अहम् अपि फलम् खादामि । आवाम् फलानि खादावः ।
नराः
हे सैनिकाः, किम् यूयम् देशम् रक्षथ ?
सैनिकाः – हे नराः, आम्, वयम् देशम् रक्षामः रक्षिष्यामः च ।
(पिकाः, शुकाः, मयूराः च परस्परम् वदन्ति)
हे शुक, मम वर्णः श्यामः अस्ति । तव कः वर्णः ?
• हे पिक, मम वर्णः हरितः अस्ति ।
62
B