Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 49
________________ अहम् धावामि। आवाम् तरावः। वयम् तरामः। अहम् धाविष्यामि। आवाम् तरिष्यावः। वयम् तरिष्यामः। छात्रः लिखति। लता गच्छति। भक्तः नमति। नरः पश्यति। प्रकाशः अस्ति। छात्रः लेखिष्यति। लता गमिष्यति। भक्तः नस्यति। नरः द्रक्ष्यति प्रकाशः भविष्यति। शब्दार्थाः अस् भू (भव्) प्रकाशः = होना = होना रोशनी (to be) (to be, to become) (light) अभ्यासः मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings) सुनीलः हसिष्यति। सिंह: गर्जिष्यति । खगाः कूजिष्यन्ति । गृहम् पतिष्यति। अश्वौ तरिष्यतः। बालिकाः द्रक्ष्यन्ति। लिखितम् 2. प्रत्येक वाक्य दो-दो बार लिखिए (Write each sentence two times) अजः चरिष्यति।सेविकाः धाविष्यन्ति । आवाम् गमिष्यावः । वयम् नंस्यामः । ताः खादिष्यन्ति । 3. वर्तमान काल और भविष्यत् काल के वाक्य अलग-अलग कीजिए (Separate present tense sentences from future tense sentences) बालाः नंस्यन्ति । भक्तः पश्यति। आवाम् द्रक्ष्यावः। मयूरः अस्ति। वयम् तरिष्यामः। वयम् सेवकाः स्मः। यूयम् लेखिष्यथ । सा नमति ।ताः हसिष्यन्ति । छात्राः वदिष्यन्ति । सेवकौ खादतः। अहम् पिबामि । अश्वाः चरिष्यन्ति । यूयम् पतथ। ते खादिष्यतः। तौ धावतः। अहम् तरामि। 42

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98