Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
प्रातः दिनस्य आरम्भः भवति । मोहनः मम गृहम् आगच्छति । मोहनः मम मित्रम् अस्ति । मोहनः अहम् च उद्यानम् गमिष्यावः। आवाम् तत्र परस्परं खेलिष्यावः ।
शब्दार्थाः
For emmal islifiesvid)
विद्यालयः
गन्धः
मधुर
वर्ण:
दिनम्
apnhd hortist = मीठा
T
tiwayatq b= रंग S
ym to_sme= दिन
emen erit el
मेरा
b list asail erit to = तेरा
= उसका
spaswoll erii to lema era. तस्य (पुं.) HO तस्याः (स्त्री.)
नाम
आरम्भः
मम
1 bas
= स्कूल
(school)
qa otni etslans (smell) PIPES Fer
तव
=
= उसका
= नाम
= आरम्भ
अभ्यासः
(sweet)
(colour)
(day)
(my)
(your)
(his)
(her)
(name)
(beginning)
मौखिकम् BTHTRE
1. पढ़िए और अर्थ बताइए (Read and tell the meanings)
ग्रामस्य नायकः गच्छति । उद्यानस्य भूषणम् पुष्पाणि सन्ति । मम विद्यालयः तत्र अस्ति । अहम् मोहनस्य मित्रम् अस्मि ।
2. निम्नलिखित शब्दों की संस्कृत बताइए (Give Sanskrit equivalents) -
रंग (colour), उसका (स्त्रीलिंग) (her), मेरा (my), नाम (name), शेर का (lion's), दो बालकों का (of two boys) ।
लिखितम्
3. हिंदी में अर्थ लिखिए (Give the meanings in English) –
विद्यालयस्य छात्राः धावन्ति । तव जनकः आगच्छति । प्रातः दिनस्य आरम्भः भवति । गजानाम् भोजनम् किम् भवति ? शकटस्य चक्रे चलतः ।
57

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98