Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः 20
की की
अपादान कारकम् (पञ्चमी विभक्तिः)
GUSHITT
आ+चर् वृक्षः नगरम् भवनम्
अधुना कुत्र
यदा
पथिकः नगरात् प्रातः आगच्छति । ललना उद्यानात् फलानि आनयति । पत्रम् वृक्षात् नीचैः पतति ।
पथिकौ नगराभ्याम् प्रातः आगच्छतः । ललने उद्यानाभ्याम् फलानि आनयतः । फले वृक्षाभ्याम् नीचैः पततः ।
पथिकाः नगरेभ्यः प्रातः आगच्छन्ति । ललनाः उद्यानेभ्यः फलानि आनयन्ति । पत्राणि वृक्षेभ्यः नीचैः पतन्ति ।
(Ulse. then
त्वम् कुतः आगच्छसि ?
कृष्णा विजया - अहम् गृहात् आगच्छामि ?
(वार्तालाप: कृष्णा विजया च परस्परम् वदतः )
कृष्णा त्वम् आपणात् किम् आनेष्यसि ? विजया - अहम् ततः फलानि आनेष्यामि । कृष्णा – त्वम् आपणात् कथम् आगमिष्यसि ? विजया - अहम् ततः शकटेन आगमिष्यामि ।
नीचैः
F
कुतः
ger brother will come
तदा
53
कृष्णा अधुना त्वम् कुत्र गमिष्यसि ?mullet this the
विजया - अहम् आपणम् गमिष्यामि ।
WE
WIRE
食用
Write similar

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98