Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
शब्दार्थाः
र
लेखः eni.bisuper = लेख पथिक: motoraire = यात्रीमा दुग्धम् indantbs = दूध । भोजनम्
= भोजन घासःtiaau = घास ग्रामः arerdisast = गाँव एषः (पुं.) = यह कूपः
= कूआँ विना
= बिना
(essay, article) त (traveller) यहि (milk) (food) (grass) (village) (this) (water-well) (without)
अभ्यासः मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings)
छात्राः लेखम् लेखिष्यन्ति पठिष्यन्ति च । वयम् फलानि न खादामः । सः मयूरम् पश्यति । नृपः सेवकम् वदति। कलाकाराः उद्यानम् गच्छन्ति।
लिखितम्
2. प्रत्येक वाक्य दो-दो बार लिखिए (Write each sentence two times) -
शकटः ग्रामम् गमिष्यति । तौ पुस्तकम् पठतः। बालाः सिंहम् पश्यन्ति । अहम् हस्तम् पश्यामि। 3. कोष्ठक में दिए शब्द में उचित विभक्ति लगाकर वाक्य पूरा कीजिए (Affix appropriate
vibhakti to the words within parenthesis and complete the sentences) – नराः ...२० (पथिक) पश्यन्ति। शिक्षकः ..... (पुस्तक) पठति। बालाः ...... (दुग्ध) पिबन्ति। वयम् ....... (फल) खादामः।
(भोजन) खादिष्यथ।
यूयम् ।
45

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98